सुबन्तावली ?तिलकवती

Roma

स्त्रीएकद्विबहु
प्रथमातिलकवती तिलकवत्यौ तिलकवत्यः
सम्बोधनम्तिलकवति तिलकवत्यौ तिलकवत्यः
द्वितीयातिलकवतीम् तिलकवत्यौ तिलकवतीः
तृतीयातिलकवत्या तिलकवतीभ्याम् तिलकवतीभिः
चतुर्थीतिलकवत्यै तिलकवतीभ्याम् तिलकवतीभ्यः
पञ्चमीतिलकवत्याः तिलकवतीभ्याम् तिलकवतीभ्यः
षष्ठीतिलकवत्याः तिलकवत्योः तिलकवतीनाम्
सप्तमीतिलकवत्याम् तिलकवत्योः तिलकवतीषु

समास तिलकवति तिलकवती

अव्यय ॰तिलकवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria