सुबन्तावली ?तीव्रशोकसमाविष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमातीव्रशोकसमाविष्टम् तीव्रशोकसमाविष्टे तीव्रशोकसमाविष्टानि
सम्बोधनम्तीव्रशोकसमाविष्ट तीव्रशोकसमाविष्टे तीव्रशोकसमाविष्टानि
द्वितीयातीव्रशोकसमाविष्टम् तीव्रशोकसमाविष्टे तीव्रशोकसमाविष्टानि
तृतीयातीव्रशोकसमाविष्टेन तीव्रशोकसमाविष्टाभ्याम् तीव्रशोकसमाविष्टैः
चतुर्थीतीव्रशोकसमाविष्टाय तीव्रशोकसमाविष्टाभ्याम् तीव्रशोकसमाविष्टेभ्यः
पञ्चमीतीव्रशोकसमाविष्टात् तीव्रशोकसमाविष्टाभ्याम् तीव्रशोकसमाविष्टेभ्यः
षष्ठीतीव्रशोकसमाविष्टस्य तीव्रशोकसमाविष्टयोः तीव्रशोकसमाविष्टानाम्
सप्तमीतीव्रशोकसमाविष्टे तीव्रशोकसमाविष्टयोः तीव्रशोकसमाविष्टेषु

समास तीव्रशोकसमाविष्ट

अव्यय ॰तीव्रशोकसमाविष्टम् ॰तीव्रशोकसमाविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria