Declension table of ?tīvraśokasamāviṣṭa

Deva

NeuterSingularDualPlural
Nominativetīvraśokasamāviṣṭam tīvraśokasamāviṣṭe tīvraśokasamāviṣṭāni
Vocativetīvraśokasamāviṣṭa tīvraśokasamāviṣṭe tīvraśokasamāviṣṭāni
Accusativetīvraśokasamāviṣṭam tīvraśokasamāviṣṭe tīvraśokasamāviṣṭāni
Instrumentaltīvraśokasamāviṣṭena tīvraśokasamāviṣṭābhyām tīvraśokasamāviṣṭaiḥ
Dativetīvraśokasamāviṣṭāya tīvraśokasamāviṣṭābhyām tīvraśokasamāviṣṭebhyaḥ
Ablativetīvraśokasamāviṣṭāt tīvraśokasamāviṣṭābhyām tīvraśokasamāviṣṭebhyaḥ
Genitivetīvraśokasamāviṣṭasya tīvraśokasamāviṣṭayoḥ tīvraśokasamāviṣṭānām
Locativetīvraśokasamāviṣṭe tīvraśokasamāviṣṭayoḥ tīvraśokasamāviṣṭeṣu

Compound tīvraśokasamāviṣṭa -

Adverb -tīvraśokasamāviṣṭam -tīvraśokasamāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria