सुबन्तावली ?तीव्रशोकार्त

Roma

पुमान्एकद्विबहु
प्रथमातीव्रशोकार्तः तीव्रशोकार्तौ तीव्रशोकार्ताः
सम्बोधनम्तीव्रशोकार्त तीव्रशोकार्तौ तीव्रशोकार्ताः
द्वितीयातीव्रशोकार्तम् तीव्रशोकार्तौ तीव्रशोकार्तान्
तृतीयातीव्रशोकार्तेन तीव्रशोकार्ताभ्याम् तीव्रशोकार्तैः तीव्रशोकार्तेभिः
चतुर्थीतीव्रशोकार्ताय तीव्रशोकार्ताभ्याम् तीव्रशोकार्तेभ्यः
पञ्चमीतीव्रशोकार्तात् तीव्रशोकार्ताभ्याम् तीव्रशोकार्तेभ्यः
षष्ठीतीव्रशोकार्तस्य तीव्रशोकार्तयोः तीव्रशोकार्तानाम्
सप्तमीतीव्रशोकार्ते तीव्रशोकार्तयोः तीव्रशोकार्तेषु

समास तीव्रशोकार्त

अव्यय ॰तीव्रशोकार्तम् ॰तीव्रशोकार्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria