Declension table of ?tīvraśokārta

Deva

MasculineSingularDualPlural
Nominativetīvraśokārtaḥ tīvraśokārtau tīvraśokārtāḥ
Vocativetīvraśokārta tīvraśokārtau tīvraśokārtāḥ
Accusativetīvraśokārtam tīvraśokārtau tīvraśokārtān
Instrumentaltīvraśokārtena tīvraśokārtābhyām tīvraśokārtaiḥ tīvraśokārtebhiḥ
Dativetīvraśokārtāya tīvraśokārtābhyām tīvraśokārtebhyaḥ
Ablativetīvraśokārtāt tīvraśokārtābhyām tīvraśokārtebhyaḥ
Genitivetīvraśokārtasya tīvraśokārtayoḥ tīvraśokārtānām
Locativetīvraśokārte tīvraśokārtayoḥ tīvraśokārteṣu

Compound tīvraśokārta -

Adverb -tīvraśokārtam -tīvraśokārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria