Declension table of ?tīrthayātrāparvan

Deva

NeuterSingularDualPlural
Nominativetīrthayātrāparva tīrthayātrāparvṇī tīrthayātrāparvaṇī tīrthayātrāparvāṇi
Vocativetīrthayātrāparvan tīrthayātrāparva tīrthayātrāparvṇī tīrthayātrāparvaṇī tīrthayātrāparvāṇi
Accusativetīrthayātrāparva tīrthayātrāparvṇī tīrthayātrāparvaṇī tīrthayātrāparvāṇi
Instrumentaltīrthayātrāparvaṇā tīrthayātrāparvabhyām tīrthayātrāparvabhiḥ
Dativetīrthayātrāparvaṇe tīrthayātrāparvabhyām tīrthayātrāparvabhyaḥ
Ablativetīrthayātrāparvaṇaḥ tīrthayātrāparvabhyām tīrthayātrāparvabhyaḥ
Genitivetīrthayātrāparvaṇaḥ tīrthayātrāparvaṇoḥ tīrthayātrāparvaṇām
Locativetīrthayātrāparvaṇi tīrthayātrāparvaṇoḥ tīrthayātrāparvasu

Compound tīrthayātrāparva -

Adverb -tīrthayātrāparva -tīrthayātrāparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria