सुबन्तावली ?तीर्थयात्रापर्वन्

Roma

नपुंसकम्एकद्विबहु
प्रथमातीर्थयात्रापर्व तीर्थयात्रापर्व्णी तीर्थयात्रापर्वणी तीर्थयात्रापर्वाणि
सम्बोधनम्तीर्थयात्रापर्वन् तीर्थयात्रापर्व तीर्थयात्रापर्व्णी तीर्थयात्रापर्वणी तीर्थयात्रापर्वाणि
द्वितीयातीर्थयात्रापर्व तीर्थयात्रापर्व्णी तीर्थयात्रापर्वणी तीर्थयात्रापर्वाणि
तृतीयातीर्थयात्रापर्वणा तीर्थयात्रापर्वभ्याम् तीर्थयात्रापर्वभिः
चतुर्थीतीर्थयात्रापर्वणे तीर्थयात्रापर्वभ्याम् तीर्थयात्रापर्वभ्यः
पञ्चमीतीर्थयात्रापर्वणः तीर्थयात्रापर्वभ्याम् तीर्थयात्रापर्वभ्यः
षष्ठीतीर्थयात्रापर्वणः तीर्थयात्रापर्वणोः तीर्थयात्रापर्वणाम्
सप्तमीतीर्थयात्रापर्वणि तीर्थयात्रापर्वणोः तीर्थयात्रापर्वसु

समास तीर्थयात्रापर्व

अव्यय ॰तीर्थयात्रापर्व ॰तीर्थयात्रापर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria