सुबन्तावली ?तीर्थपद

Roma

पुमान्एकद्विबहु
प्रथमातीर्थपदः तीर्थपदौ तीर्थपदाः
सम्बोधनम्तीर्थपद तीर्थपदौ तीर्थपदाः
द्वितीयातीर्थपदम् तीर्थपदौ तीर्थपदान्
तृतीयातीर्थपदेन तीर्थपदाभ्याम् तीर्थपदैः तीर्थपदेभिः
चतुर्थीतीर्थपदाय तीर्थपदाभ्याम् तीर्थपदेभ्यः
पञ्चमीतीर्थपदात् तीर्थपदाभ्याम् तीर्थपदेभ्यः
षष्ठीतीर्थपदस्य तीर्थपदयोः तीर्थपदानाम्
सप्तमीतीर्थपदे तीर्थपदयोः तीर्थपदेषु

समास तीर्थपद

अव्यय ॰तीर्थपदम् ॰तीर्थपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria