Declension table of ?tīrthapada

Deva

MasculineSingularDualPlural
Nominativetīrthapadaḥ tīrthapadau tīrthapadāḥ
Vocativetīrthapada tīrthapadau tīrthapadāḥ
Accusativetīrthapadam tīrthapadau tīrthapadān
Instrumentaltīrthapadena tīrthapadābhyām tīrthapadaiḥ tīrthapadebhiḥ
Dativetīrthapadāya tīrthapadābhyām tīrthapadebhyaḥ
Ablativetīrthapadāt tīrthapadābhyām tīrthapadebhyaḥ
Genitivetīrthapadasya tīrthapadayoḥ tīrthapadānām
Locativetīrthapade tīrthapadayoḥ tīrthapadeṣu

Compound tīrthapada -

Adverb -tīrthapadam -tīrthapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria