Declension table of ?tīkṣṇaśṛṅga

Deva

MasculineSingularDualPlural
Nominativetīkṣṇaśṛṅgaḥ tīkṣṇaśṛṅgau tīkṣṇaśṛṅgāḥ
Vocativetīkṣṇaśṛṅga tīkṣṇaśṛṅgau tīkṣṇaśṛṅgāḥ
Accusativetīkṣṇaśṛṅgam tīkṣṇaśṛṅgau tīkṣṇaśṛṅgān
Instrumentaltīkṣṇaśṛṅgeṇa tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgaiḥ tīkṣṇaśṛṅgebhiḥ
Dativetīkṣṇaśṛṅgāya tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgebhyaḥ
Ablativetīkṣṇaśṛṅgāt tīkṣṇaśṛṅgābhyām tīkṣṇaśṛṅgebhyaḥ
Genitivetīkṣṇaśṛṅgasya tīkṣṇaśṛṅgayoḥ tīkṣṇaśṛṅgāṇām
Locativetīkṣṇaśṛṅge tīkṣṇaśṛṅgayoḥ tīkṣṇaśṛṅgeṣu

Compound tīkṣṇaśṛṅga -

Adverb -tīkṣṇaśṛṅgam -tīkṣṇaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria