सुबन्तावली ?तीक्ष्णशृङ्ग

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णशृङ्गः तीक्ष्णशृङ्गौ तीक्ष्णशृङ्गाः
सम्बोधनम्तीक्ष्णशृङ्ग तीक्ष्णशृङ्गौ तीक्ष्णशृङ्गाः
द्वितीयातीक्ष्णशृङ्गम् तीक्ष्णशृङ्गौ तीक्ष्णशृङ्गान्
तृतीयातीक्ष्णशृङ्गेण तीक्ष्णशृङ्गाभ्याम् तीक्ष्णशृङ्गैः तीक्ष्णशृङ्गेभिः
चतुर्थीतीक्ष्णशृङ्गाय तीक्ष्णशृङ्गाभ्याम् तीक्ष्णशृङ्गेभ्यः
पञ्चमीतीक्ष्णशृङ्गात् तीक्ष्णशृङ्गाभ्याम् तीक्ष्णशृङ्गेभ्यः
षष्ठीतीक्ष्णशृङ्गस्य तीक्ष्णशृङ्गयोः तीक्ष्णशृङ्गाणाम्
सप्तमीतीक्ष्णशृङ्गे तीक्ष्णशृङ्गयोः तीक्ष्णशृङ्गेषु

समास तीक्ष्णशृङ्ग

अव्यय ॰तीक्ष्णशृङ्गम् ॰तीक्ष्णशृङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria