Declension table of ?tīkṣṇarasadāyin

Deva

MasculineSingularDualPlural
Nominativetīkṣṇarasadāyī tīkṣṇarasadāyinau tīkṣṇarasadāyinaḥ
Vocativetīkṣṇarasadāyin tīkṣṇarasadāyinau tīkṣṇarasadāyinaḥ
Accusativetīkṣṇarasadāyinam tīkṣṇarasadāyinau tīkṣṇarasadāyinaḥ
Instrumentaltīkṣṇarasadāyinā tīkṣṇarasadāyibhyām tīkṣṇarasadāyibhiḥ
Dativetīkṣṇarasadāyine tīkṣṇarasadāyibhyām tīkṣṇarasadāyibhyaḥ
Ablativetīkṣṇarasadāyinaḥ tīkṣṇarasadāyibhyām tīkṣṇarasadāyibhyaḥ
Genitivetīkṣṇarasadāyinaḥ tīkṣṇarasadāyinoḥ tīkṣṇarasadāyinām
Locativetīkṣṇarasadāyini tīkṣṇarasadāyinoḥ tīkṣṇarasadāyiṣu

Compound tīkṣṇarasadāyi -

Adverb -tīkṣṇarasadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria