सुबन्तावली ?तीक्ष्णरसदायिन्

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णरसदायी तीक्ष्णरसदायिनौ तीक्ष्णरसदायिनः
सम्बोधनम्तीक्ष्णरसदायिन् तीक्ष्णरसदायिनौ तीक्ष्णरसदायिनः
द्वितीयातीक्ष्णरसदायिनम् तीक्ष्णरसदायिनौ तीक्ष्णरसदायिनः
तृतीयातीक्ष्णरसदायिना तीक्ष्णरसदायिभ्याम् तीक्ष्णरसदायिभिः
चतुर्थीतीक्ष्णरसदायिने तीक्ष्णरसदायिभ्याम् तीक्ष्णरसदायिभ्यः
पञ्चमीतीक्ष्णरसदायिनः तीक्ष्णरसदायिभ्याम् तीक्ष्णरसदायिभ्यः
षष्ठीतीक्ष्णरसदायिनः तीक्ष्णरसदायिनोः तीक्ष्णरसदायिनाम्
सप्तमीतीक्ष्णरसदायिनि तीक्ष्णरसदायिनोः तीक्ष्णरसदायिषु

समास तीक्ष्णरसदायि

अव्यय ॰तीक्ष्णरसदायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria