Declension table of ?tīkṣṇaphala

Deva

MasculineSingularDualPlural
Nominativetīkṣṇaphalaḥ tīkṣṇaphalau tīkṣṇaphalāḥ
Vocativetīkṣṇaphala tīkṣṇaphalau tīkṣṇaphalāḥ
Accusativetīkṣṇaphalam tīkṣṇaphalau tīkṣṇaphalān
Instrumentaltīkṣṇaphalena tīkṣṇaphalābhyām tīkṣṇaphalaiḥ tīkṣṇaphalebhiḥ
Dativetīkṣṇaphalāya tīkṣṇaphalābhyām tīkṣṇaphalebhyaḥ
Ablativetīkṣṇaphalāt tīkṣṇaphalābhyām tīkṣṇaphalebhyaḥ
Genitivetīkṣṇaphalasya tīkṣṇaphalayoḥ tīkṣṇaphalānām
Locativetīkṣṇaphale tīkṣṇaphalayoḥ tīkṣṇaphaleṣu

Compound tīkṣṇaphala -

Adverb -tīkṣṇaphalam -tīkṣṇaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria