सुबन्तावली ?तीक्ष्णफल

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णफलः तीक्ष्णफलौ तीक्ष्णफलाः
सम्बोधनम्तीक्ष्णफल तीक्ष्णफलौ तीक्ष्णफलाः
द्वितीयातीक्ष्णफलम् तीक्ष्णफलौ तीक्ष्णफलान्
तृतीयातीक्ष्णफलेन तीक्ष्णफलाभ्याम् तीक्ष्णफलैः तीक्ष्णफलेभिः
चतुर्थीतीक्ष्णफलाय तीक्ष्णफलाभ्याम् तीक्ष्णफलेभ्यः
पञ्चमीतीक्ष्णफलात् तीक्ष्णफलाभ्याम् तीक्ष्णफलेभ्यः
षष्ठीतीक्ष्णफलस्य तीक्ष्णफलयोः तीक्ष्णफलानाम्
सप्तमीतीक्ष्णफले तीक्ष्णफलयोः तीक्ष्णफलेषु

समास तीक्ष्णफल

अव्यय ॰तीक्ष्णफलम् ॰तीक्ष्णफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria