सुबन्तावली तीक्ष्णमति

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णमतिः तीक्ष्णमती तीक्ष्णमतयः
सम्बोधनम्तीक्ष्णमते तीक्ष्णमती तीक्ष्णमतयः
द्वितीयातीक्ष्णमतिम् तीक्ष्णमती तीक्ष्णमतीन्
तृतीयातीक्ष्णमतिना तीक्ष्णमतिभ्याम् तीक्ष्णमतिभिः
चतुर्थीतीक्ष्णमतये तीक्ष्णमतिभ्याम् तीक्ष्णमतिभ्यः
पञ्चमीतीक्ष्णमतेः तीक्ष्णमतिभ्याम् तीक्ष्णमतिभ्यः
षष्ठीतीक्ष्णमतेः तीक्ष्णमत्योः तीक्ष्णमतीनाम्
सप्तमीतीक्ष्णमतौ तीक्ष्णमत्योः तीक्ष्णमतिषु

समास तीक्ष्णमति

अव्यय ॰तीक्ष्णमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria