सुबन्तावली ?तीक्ष्णकर

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णकरः तीक्ष्णकरौ तीक्ष्णकराः
सम्बोधनम्तीक्ष्णकर तीक्ष्णकरौ तीक्ष्णकराः
द्वितीयातीक्ष्णकरम् तीक्ष्णकरौ तीक्ष्णकरान्
तृतीयातीक्ष्णकरेण तीक्ष्णकराभ्याम् तीक्ष्णकरैः तीक्ष्णकरेभिः
चतुर्थीतीक्ष्णकराय तीक्ष्णकराभ्याम् तीक्ष्णकरेभ्यः
पञ्चमीतीक्ष्णकरात् तीक्ष्णकराभ्याम् तीक्ष्णकरेभ्यः
षष्ठीतीक्ष्णकरस्य तीक्ष्णकरयोः तीक्ष्णकराणाम्
सप्तमीतीक्ष्णकरे तीक्ष्णकरयोः तीक्ष्णकरेषु

समास तीक्ष्णकर

अव्यय ॰तीक्ष्णकरम् ॰तीक्ष्णकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria