Declension table of ?tīkṣṇakara

Deva

MasculineSingularDualPlural
Nominativetīkṣṇakaraḥ tīkṣṇakarau tīkṣṇakarāḥ
Vocativetīkṣṇakara tīkṣṇakarau tīkṣṇakarāḥ
Accusativetīkṣṇakaram tīkṣṇakarau tīkṣṇakarān
Instrumentaltīkṣṇakareṇa tīkṣṇakarābhyām tīkṣṇakaraiḥ tīkṣṇakarebhiḥ
Dativetīkṣṇakarāya tīkṣṇakarābhyām tīkṣṇakarebhyaḥ
Ablativetīkṣṇakarāt tīkṣṇakarābhyām tīkṣṇakarebhyaḥ
Genitivetīkṣṇakarasya tīkṣṇakarayoḥ tīkṣṇakarāṇām
Locativetīkṣṇakare tīkṣṇakarayoḥ tīkṣṇakareṣu

Compound tīkṣṇakara -

Adverb -tīkṣṇakaram -tīkṣṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria