Declension table of ?tīkṣṇakanda

Deva

MasculineSingularDualPlural
Nominativetīkṣṇakandaḥ tīkṣṇakandau tīkṣṇakandāḥ
Vocativetīkṣṇakanda tīkṣṇakandau tīkṣṇakandāḥ
Accusativetīkṣṇakandam tīkṣṇakandau tīkṣṇakandān
Instrumentaltīkṣṇakandena tīkṣṇakandābhyām tīkṣṇakandaiḥ tīkṣṇakandebhiḥ
Dativetīkṣṇakandāya tīkṣṇakandābhyām tīkṣṇakandebhyaḥ
Ablativetīkṣṇakandāt tīkṣṇakandābhyām tīkṣṇakandebhyaḥ
Genitivetīkṣṇakandasya tīkṣṇakandayoḥ tīkṣṇakandānām
Locativetīkṣṇakande tīkṣṇakandayoḥ tīkṣṇakandeṣu

Compound tīkṣṇakanda -

Adverb -tīkṣṇakandam -tīkṣṇakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria