सुबन्तावली ?तीक्ष्णकन्द

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णकन्दः तीक्ष्णकन्दौ तीक्ष्णकन्दाः
सम्बोधनम्तीक्ष्णकन्द तीक्ष्णकन्दौ तीक्ष्णकन्दाः
द्वितीयातीक्ष्णकन्दम् तीक्ष्णकन्दौ तीक्ष्णकन्दान्
तृतीयातीक्ष्णकन्देन तीक्ष्णकन्दाभ्याम् तीक्ष्णकन्दैः तीक्ष्णकन्देभिः
चतुर्थीतीक्ष्णकन्दाय तीक्ष्णकन्दाभ्याम् तीक्ष्णकन्देभ्यः
पञ्चमीतीक्ष्णकन्दात् तीक्ष्णकन्दाभ्याम् तीक्ष्णकन्देभ्यः
षष्ठीतीक्ष्णकन्दस्य तीक्ष्णकन्दयोः तीक्ष्णकन्दानाम्
सप्तमीतीक्ष्णकन्दे तीक्ष्णकन्दयोः तीक्ष्णकन्देषु

समास तीक्ष्णकन्द

अव्यय ॰तीक्ष्णकन्दम् ॰तीक्ष्णकन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria