सुबन्तावली ?तीक्ष्णदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमातीक्ष्णदंष्ट्रः तीक्ष्णदंष्ट्रौ तीक्ष्णदंष्ट्राः
सम्बोधनम्तीक्ष्णदंष्ट्र तीक्ष्णदंष्ट्रौ तीक्ष्णदंष्ट्राः
द्वितीयातीक्ष्णदंष्ट्रम् तीक्ष्णदंष्ट्रौ तीक्ष्णदंष्ट्रान्
तृतीयातीक्ष्णदंष्ट्रेण तीक्ष्णदंष्ट्राभ्याम् तीक्ष्णदंष्ट्रैः तीक्ष्णदंष्ट्रेभिः
चतुर्थीतीक्ष्णदंष्ट्राय तीक्ष्णदंष्ट्राभ्याम् तीक्ष्णदंष्ट्रेभ्यः
पञ्चमीतीक्ष्णदंष्ट्रात् तीक्ष्णदंष्ट्राभ्याम् तीक्ष्णदंष्ट्रेभ्यः
षष्ठीतीक्ष्णदंष्ट्रस्य तीक्ष्णदंष्ट्रयोः तीक्ष्णदंष्ट्राणाम्
सप्तमीतीक्ष्णदंष्ट्रे तीक्ष्णदंष्ट्रयोः तीक्ष्णदंष्ट्रेषु

समास तीक्ष्णदंष्ट्र

अव्यय ॰तीक्ष्णदंष्ट्रम् ॰तीक्ष्णदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria