Declension table of ?tīkṣṇadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativetīkṣṇadaṃṣṭraḥ tīkṣṇadaṃṣṭrau tīkṣṇadaṃṣṭrāḥ
Vocativetīkṣṇadaṃṣṭra tīkṣṇadaṃṣṭrau tīkṣṇadaṃṣṭrāḥ
Accusativetīkṣṇadaṃṣṭram tīkṣṇadaṃṣṭrau tīkṣṇadaṃṣṭrān
Instrumentaltīkṣṇadaṃṣṭreṇa tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭraiḥ tīkṣṇadaṃṣṭrebhiḥ
Dativetīkṣṇadaṃṣṭrāya tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭrebhyaḥ
Ablativetīkṣṇadaṃṣṭrāt tīkṣṇadaṃṣṭrābhyām tīkṣṇadaṃṣṭrebhyaḥ
Genitivetīkṣṇadaṃṣṭrasya tīkṣṇadaṃṣṭrayoḥ tīkṣṇadaṃṣṭrāṇām
Locativetīkṣṇadaṃṣṭre tīkṣṇadaṃṣṭrayoḥ tīkṣṇadaṃṣṭreṣu

Compound tīkṣṇadaṃṣṭra -

Adverb -tīkṣṇadaṃṣṭram -tīkṣṇadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria