Declension table of tejomayānanda

Deva

MasculineSingularDualPlural
Nominativetejomayānandaḥ tejomayānandau tejomayānandāḥ
Vocativetejomayānanda tejomayānandau tejomayānandāḥ
Accusativetejomayānandam tejomayānandau tejomayānandān
Instrumentaltejomayānandena tejomayānandābhyām tejomayānandaiḥ tejomayānandebhiḥ
Dativetejomayānandāya tejomayānandābhyām tejomayānandebhyaḥ
Ablativetejomayānandāt tejomayānandābhyām tejomayānandebhyaḥ
Genitivetejomayānandasya tejomayānandayoḥ tejomayānandānām
Locativetejomayānande tejomayānandayoḥ tejomayānandeṣu

Compound tejomayānanda -

Adverb -tejomayānandam -tejomayānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria