सुबन्तावली तेजोमयानन्द

Roma

पुमान्एकद्विबहु
प्रथमातेजोमयानन्दः तेजोमयानन्दौ तेजोमयानन्दाः
सम्बोधनम्तेजोमयानन्द तेजोमयानन्दौ तेजोमयानन्दाः
द्वितीयातेजोमयानन्दम् तेजोमयानन्दौ तेजोमयानन्दान्
तृतीयातेजोमयानन्देन तेजोमयानन्दाभ्याम् तेजोमयानन्दैः तेजोमयानन्देभिः
चतुर्थीतेजोमयानन्दाय तेजोमयानन्दाभ्याम् तेजोमयानन्देभ्यः
पञ्चमीतेजोमयानन्दात् तेजोमयानन्दाभ्याम् तेजोमयानन्देभ्यः
षष्ठीतेजोमयानन्दस्य तेजोमयानन्दयोः तेजोमयानन्दानाम्
सप्तमीतेजोमयानन्दे तेजोमयानन्दयोः तेजोमयानन्देषु

समास तेजोमयानन्द

अव्यय ॰तेजोमयानन्दम् ॰तेजोमयानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria