सुबन्तावली ?तविषीयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमातविषीयिष्यमाणा तविषीयिष्यमाणे तविषीयिष्यमाणाः
सम्बोधनम्तविषीयिष्यमाणे तविषीयिष्यमाणे तविषीयिष्यमाणाः
द्वितीयातविषीयिष्यमाणाम् तविषीयिष्यमाणे तविषीयिष्यमाणाः
तृतीयातविषीयिष्यमाणया तविषीयिष्यमाणाभ्याम् तविषीयिष्यमाणाभिः
चतुर्थीतविषीयिष्यमाणायै तविषीयिष्यमाणाभ्याम् तविषीयिष्यमाणाभ्यः
पञ्चमीतविषीयिष्यमाणायाः तविषीयिष्यमाणाभ्याम् तविषीयिष्यमाणाभ्यः
षष्ठीतविषीयिष्यमाणायाः तविषीयिष्यमाणयोः तविषीयिष्यमाणानाम्
सप्तमीतविषीयिष्यमाणायाम् तविषीयिष्यमाणयोः तविषीयिष्यमाणासु

अव्यय ॰तविषीयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria