Declension table of taviṣa

Deva

NeuterSingularDualPlural
Nominativetaviṣam taviṣe taviṣāṇi
Vocativetaviṣa taviṣe taviṣāṇi
Accusativetaviṣam taviṣe taviṣāṇi
Instrumentaltaviṣeṇa taviṣābhyām taviṣaiḥ
Dativetaviṣāya taviṣābhyām taviṣebhyaḥ
Ablativetaviṣāt taviṣābhyām taviṣebhyaḥ
Genitivetaviṣasya taviṣayoḥ taviṣāṇām
Locativetaviṣe taviṣayoḥ taviṣeṣu

Compound taviṣa -

Adverb -taviṣam -taviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria