Declension table of tattvopaplavasiṃha

Deva

MasculineSingularDualPlural
Nominativetattvopaplavasiṃhaḥ tattvopaplavasiṃhau tattvopaplavasiṃhāḥ
Vocativetattvopaplavasiṃha tattvopaplavasiṃhau tattvopaplavasiṃhāḥ
Accusativetattvopaplavasiṃham tattvopaplavasiṃhau tattvopaplavasiṃhān
Instrumentaltattvopaplavasiṃhena tattvopaplavasiṃhābhyām tattvopaplavasiṃhaiḥ tattvopaplavasiṃhebhiḥ
Dativetattvopaplavasiṃhāya tattvopaplavasiṃhābhyām tattvopaplavasiṃhebhyaḥ
Ablativetattvopaplavasiṃhāt tattvopaplavasiṃhābhyām tattvopaplavasiṃhebhyaḥ
Genitivetattvopaplavasiṃhasya tattvopaplavasiṃhayoḥ tattvopaplavasiṃhānām
Locativetattvopaplavasiṃhe tattvopaplavasiṃhayoḥ tattvopaplavasiṃheṣu

Compound tattvopaplavasiṃha -

Adverb -tattvopaplavasiṃham -tattvopaplavasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria