Declension table of tattvavid

Deva

NeuterSingularDualPlural
Nominativetattvavit tattvavidī tattvavindi
Vocativetattvavit tattvavidī tattvavindi
Accusativetattvavit tattvavidī tattvavindi
Instrumentaltattvavidā tattvavidbhyām tattvavidbhiḥ
Dativetattvavide tattvavidbhyām tattvavidbhyaḥ
Ablativetattvavidaḥ tattvavidbhyām tattvavidbhyaḥ
Genitivetattvavidaḥ tattvavidoḥ tattvavidām
Locativetattvavidi tattvavidoḥ tattvavitsu

Compound tattvavit -

Adverb -tattvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria