Declension table of tattvavaiśāradī

Deva

FeminineSingularDualPlural
Nominativetattvavaiśāradī tattvavaiśāradyau tattvavaiśāradyaḥ
Vocativetattvavaiśāradi tattvavaiśāradyau tattvavaiśāradyaḥ
Accusativetattvavaiśāradīm tattvavaiśāradyau tattvavaiśāradīḥ
Instrumentaltattvavaiśāradyā tattvavaiśāradībhyām tattvavaiśāradībhiḥ
Dativetattvavaiśāradyai tattvavaiśāradībhyām tattvavaiśāradībhyaḥ
Ablativetattvavaiśāradyāḥ tattvavaiśāradībhyām tattvavaiśāradībhyaḥ
Genitivetattvavaiśāradyāḥ tattvavaiśāradyoḥ tattvavaiśāradīnām
Locativetattvavaiśāradyām tattvavaiśāradyoḥ tattvavaiśāradīṣu

Compound tattvavaiśāradi - tattvavaiśāradī -

Adverb -tattvavaiśāradi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria