Declension table of tattvavādin

Deva

NeuterSingularDualPlural
Nominativetattvavādi tattvavādinī tattvavādīni
Vocativetattvavādin tattvavādi tattvavādinī tattvavādīni
Accusativetattvavādi tattvavādinī tattvavādīni
Instrumentaltattvavādinā tattvavādibhyām tattvavādibhiḥ
Dativetattvavādine tattvavādibhyām tattvavādibhyaḥ
Ablativetattvavādinaḥ tattvavādibhyām tattvavādibhyaḥ
Genitivetattvavādinaḥ tattvavādinoḥ tattvavādinām
Locativetattvavādini tattvavādinoḥ tattvavādiṣu

Compound tattvavādi -

Adverb -tattvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria