Declension table of tattvavādin

Deva

MasculineSingularDualPlural
Nominativetattvavādī tattvavādinau tattvavādinaḥ
Vocativetattvavādin tattvavādinau tattvavādinaḥ
Accusativetattvavādinam tattvavādinau tattvavādinaḥ
Instrumentaltattvavādinā tattvavādibhyām tattvavādibhiḥ
Dativetattvavādine tattvavādibhyām tattvavādibhyaḥ
Ablativetattvavādinaḥ tattvavādibhyām tattvavādibhyaḥ
Genitivetattvavādinaḥ tattvavādinoḥ tattvavādinām
Locativetattvavādini tattvavādinoḥ tattvavādiṣu

Compound tattvavādi -

Adverb -tattvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria