Declension table of tattvavāda

Deva

MasculineSingularDualPlural
Nominativetattvavādaḥ tattvavādau tattvavādāḥ
Vocativetattvavāda tattvavādau tattvavādāḥ
Accusativetattvavādam tattvavādau tattvavādān
Instrumentaltattvavādena tattvavādābhyām tattvavādaiḥ tattvavādebhiḥ
Dativetattvavādāya tattvavādābhyām tattvavādebhyaḥ
Ablativetattvavādāt tattvavādābhyām tattvavādebhyaḥ
Genitivetattvavādasya tattvavādayoḥ tattvavādānām
Locativetattvavāde tattvavādayoḥ tattvavādeṣu

Compound tattvavāda -

Adverb -tattvavādam -tattvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria