Declension table of tattvatā

Deva

FeminineSingularDualPlural
Nominativetattvatā tattvate tattvatāḥ
Vocativetattvate tattvate tattvatāḥ
Accusativetattvatām tattvate tattvatāḥ
Instrumentaltattvatayā tattvatābhyām tattvatābhiḥ
Dativetattvatāyai tattvatābhyām tattvatābhyaḥ
Ablativetattvatāyāḥ tattvatābhyām tattvatābhyaḥ
Genitivetattvatāyāḥ tattvatayoḥ tattvatānām
Locativetattvatāyām tattvatayoḥ tattvatāsu

Adverb -tattvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria