Declension table of tattvasamīkṣā

Deva

FeminineSingularDualPlural
Nominativetattvasamīkṣā tattvasamīkṣe tattvasamīkṣāḥ
Vocativetattvasamīkṣe tattvasamīkṣe tattvasamīkṣāḥ
Accusativetattvasamīkṣām tattvasamīkṣe tattvasamīkṣāḥ
Instrumentaltattvasamīkṣayā tattvasamīkṣābhyām tattvasamīkṣābhiḥ
Dativetattvasamīkṣāyai tattvasamīkṣābhyām tattvasamīkṣābhyaḥ
Ablativetattvasamīkṣāyāḥ tattvasamīkṣābhyām tattvasamīkṣābhyaḥ
Genitivetattvasamīkṣāyāḥ tattvasamīkṣayoḥ tattvasamīkṣāṇām
Locativetattvasamīkṣāyām tattvasamīkṣayoḥ tattvasamīkṣāsu

Adverb -tattvasamīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria