Declension table of tattvasaṅkhyāna

Deva

NeuterSingularDualPlural
Nominativetattvasaṅkhyānam tattvasaṅkhyāne tattvasaṅkhyānāni
Vocativetattvasaṅkhyāna tattvasaṅkhyāne tattvasaṅkhyānāni
Accusativetattvasaṅkhyānam tattvasaṅkhyāne tattvasaṅkhyānāni
Instrumentaltattvasaṅkhyānena tattvasaṅkhyānābhyām tattvasaṅkhyānaiḥ
Dativetattvasaṅkhyānāya tattvasaṅkhyānābhyām tattvasaṅkhyānebhyaḥ
Ablativetattvasaṅkhyānāt tattvasaṅkhyānābhyām tattvasaṅkhyānebhyaḥ
Genitivetattvasaṅkhyānasya tattvasaṅkhyānayoḥ tattvasaṅkhyānānām
Locativetattvasaṅkhyāne tattvasaṅkhyānayoḥ tattvasaṅkhyāneṣu

Compound tattvasaṅkhyāna -

Adverb -tattvasaṅkhyānam -tattvasaṅkhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria