Declension table of tattvasaṅgrahapañjikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tattvasaṅgrahapañjikā | tattvasaṅgrahapañjike | tattvasaṅgrahapañjikāḥ |
Vocative | tattvasaṅgrahapañjike | tattvasaṅgrahapañjike | tattvasaṅgrahapañjikāḥ |
Accusative | tattvasaṅgrahapañjikām | tattvasaṅgrahapañjike | tattvasaṅgrahapañjikāḥ |
Instrumental | tattvasaṅgrahapañjikayā | tattvasaṅgrahapañjikābhyām | tattvasaṅgrahapañjikābhiḥ |
Dative | tattvasaṅgrahapañjikāyai | tattvasaṅgrahapañjikābhyām | tattvasaṅgrahapañjikābhyaḥ |
Ablative | tattvasaṅgrahapañjikāyāḥ | tattvasaṅgrahapañjikābhyām | tattvasaṅgrahapañjikābhyaḥ |
Genitive | tattvasaṅgrahapañjikāyāḥ | tattvasaṅgrahapañjikayoḥ | tattvasaṅgrahapañjikānām |
Locative | tattvasaṅgrahapañjikāyām | tattvasaṅgrahapañjikayoḥ | tattvasaṅgrahapañjikāsu |