सुबन्तावली तत्त्वसङ्ग्रहपञ्जिका

Roma

स्त्रीएकद्विबहु
प्रथमातत्त्वसङ्ग्रहपञ्जिका तत्त्वसङ्ग्रहपञ्जिके तत्त्वसङ्ग्रहपञ्जिकाः
सम्बोधनम्तत्त्वसङ्ग्रहपञ्जिके तत्त्वसङ्ग्रहपञ्जिके तत्त्वसङ्ग्रहपञ्जिकाः
द्वितीयातत्त्वसङ्ग्रहपञ्जिकाम् तत्त्वसङ्ग्रहपञ्जिके तत्त्वसङ्ग्रहपञ्जिकाः
तृतीयातत्त्वसङ्ग्रहपञ्जिकया तत्त्वसङ्ग्रहपञ्जिकाभ्याम् तत्त्वसङ्ग्रहपञ्जिकाभिः
चतुर्थीतत्त्वसङ्ग्रहपञ्जिकायै तत्त्वसङ्ग्रहपञ्जिकाभ्याम् तत्त्वसङ्ग्रहपञ्जिकाभ्यः
पञ्चमीतत्त्वसङ्ग्रहपञ्जिकायाः तत्त्वसङ्ग्रहपञ्जिकाभ्याम् तत्त्वसङ्ग्रहपञ्जिकाभ्यः
षष्ठीतत्त्वसङ्ग्रहपञ्जिकायाः तत्त्वसङ्ग्रहपञ्जिकयोः तत्त्वसङ्ग्रहपञ्जिकानाम्
सप्तमीतत्त्वसङ्ग्रहपञ्जिकायाम् तत्त्वसङ्ग्रहपञ्जिकयोः तत्त्वसङ्ग्रहपञ्जिकासु

अव्यय ॰तत्त्वसङ्ग्रहपञ्जिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria