Declension table of tattvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativetattvaprakāśikā tattvaprakāśike tattvaprakāśikāḥ
Vocativetattvaprakāśike tattvaprakāśike tattvaprakāśikāḥ
Accusativetattvaprakāśikām tattvaprakāśike tattvaprakāśikāḥ
Instrumentaltattvaprakāśikayā tattvaprakāśikābhyām tattvaprakāśikābhiḥ
Dativetattvaprakāśikāyai tattvaprakāśikābhyām tattvaprakāśikābhyaḥ
Ablativetattvaprakāśikāyāḥ tattvaprakāśikābhyām tattvaprakāśikābhyaḥ
Genitivetattvaprakāśikāyāḥ tattvaprakāśikayoḥ tattvaprakāśikānām
Locativetattvaprakāśikāyām tattvaprakāśikayoḥ tattvaprakāśikāsu

Adverb -tattvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria