Declension table of tattvanirṇaya

Deva

MasculineSingularDualPlural
Nominativetattvanirṇayaḥ tattvanirṇayau tattvanirṇayāḥ
Vocativetattvanirṇaya tattvanirṇayau tattvanirṇayāḥ
Accusativetattvanirṇayam tattvanirṇayau tattvanirṇayān
Instrumentaltattvanirṇayena tattvanirṇayābhyām tattvanirṇayaiḥ tattvanirṇayebhiḥ
Dativetattvanirṇayāya tattvanirṇayābhyām tattvanirṇayebhyaḥ
Ablativetattvanirṇayāt tattvanirṇayābhyām tattvanirṇayebhyaḥ
Genitivetattvanirṇayasya tattvanirṇayayoḥ tattvanirṇayānām
Locativetattvanirṇaye tattvanirṇayayoḥ tattvanirṇayeṣu

Compound tattvanirṇaya -

Adverb -tattvanirṇayam -tattvanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria