Declension table of tattvacintāmaṇirahasya

Deva

NeuterSingularDualPlural
Nominativetattvacintāmaṇirahasyam tattvacintāmaṇirahasye tattvacintāmaṇirahasyāni
Vocativetattvacintāmaṇirahasya tattvacintāmaṇirahasye tattvacintāmaṇirahasyāni
Accusativetattvacintāmaṇirahasyam tattvacintāmaṇirahasye tattvacintāmaṇirahasyāni
Instrumentaltattvacintāmaṇirahasyena tattvacintāmaṇirahasyābhyām tattvacintāmaṇirahasyaiḥ
Dativetattvacintāmaṇirahasyāya tattvacintāmaṇirahasyābhyām tattvacintāmaṇirahasyebhyaḥ
Ablativetattvacintāmaṇirahasyāt tattvacintāmaṇirahasyābhyām tattvacintāmaṇirahasyebhyaḥ
Genitivetattvacintāmaṇirahasyasya tattvacintāmaṇirahasyayoḥ tattvacintāmaṇirahasyānām
Locativetattvacintāmaṇirahasye tattvacintāmaṇirahasyayoḥ tattvacintāmaṇirahasyeṣu

Compound tattvacintāmaṇirahasya -

Adverb -tattvacintāmaṇirahasyam -tattvacintāmaṇirahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria