Declension table of tattvacintāmaṇiprakāśa

Deva

MasculineSingularDualPlural
Nominativetattvacintāmaṇiprakāśaḥ tattvacintāmaṇiprakāśau tattvacintāmaṇiprakāśāḥ
Vocativetattvacintāmaṇiprakāśa tattvacintāmaṇiprakāśau tattvacintāmaṇiprakāśāḥ
Accusativetattvacintāmaṇiprakāśam tattvacintāmaṇiprakāśau tattvacintāmaṇiprakāśān
Instrumentaltattvacintāmaṇiprakāśena tattvacintāmaṇiprakāśābhyām tattvacintāmaṇiprakāśaiḥ tattvacintāmaṇiprakāśebhiḥ
Dativetattvacintāmaṇiprakāśāya tattvacintāmaṇiprakāśābhyām tattvacintāmaṇiprakāśebhyaḥ
Ablativetattvacintāmaṇiprakāśāt tattvacintāmaṇiprakāśābhyām tattvacintāmaṇiprakāśebhyaḥ
Genitivetattvacintāmaṇiprakāśasya tattvacintāmaṇiprakāśayoḥ tattvacintāmaṇiprakāśānām
Locativetattvacintāmaṇiprakāśe tattvacintāmaṇiprakāśayoḥ tattvacintāmaṇiprakāśeṣu

Compound tattvacintāmaṇiprakāśa -

Adverb -tattvacintāmaṇiprakāśam -tattvacintāmaṇiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria