Declension table of tattvacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativetattvacintāmaṇiḥ tattvacintāmaṇī tattvacintāmaṇayaḥ
Vocativetattvacintāmaṇe tattvacintāmaṇī tattvacintāmaṇayaḥ
Accusativetattvacintāmaṇim tattvacintāmaṇī tattvacintāmaṇīn
Instrumentaltattvacintāmaṇinā tattvacintāmaṇibhyām tattvacintāmaṇibhiḥ
Dativetattvacintāmaṇaye tattvacintāmaṇibhyām tattvacintāmaṇibhyaḥ
Ablativetattvacintāmaṇeḥ tattvacintāmaṇibhyām tattvacintāmaṇibhyaḥ
Genitivetattvacintāmaṇeḥ tattvacintāmaṇyoḥ tattvacintāmaṇīnām
Locativetattvacintāmaṇau tattvacintāmaṇyoḥ tattvacintāmaṇiṣu

Compound tattvacintāmaṇi -

Adverb -tattvacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria