Declension table of tattvabubhutsu

Deva

MasculineSingularDualPlural
Nominativetattvabubhutsuḥ tattvabubhutsū tattvabubhutsavaḥ
Vocativetattvabubhutso tattvabubhutsū tattvabubhutsavaḥ
Accusativetattvabubhutsum tattvabubhutsū tattvabubhutsūn
Instrumentaltattvabubhutsunā tattvabubhutsubhyām tattvabubhutsubhiḥ
Dativetattvabubhutsave tattvabubhutsubhyām tattvabubhutsubhyaḥ
Ablativetattvabubhutsoḥ tattvabubhutsubhyām tattvabubhutsubhyaḥ
Genitivetattvabubhutsoḥ tattvabubhutsvoḥ tattvabubhutsūnām
Locativetattvabubhutsau tattvabubhutsvoḥ tattvabubhutsuṣu

Compound tattvabubhutsu -

Adverb -tattvabubhutsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria