Declension table of tattvabodhinī

Deva

FeminineSingularDualPlural
Nominativetattvabodhinī tattvabodhinyau tattvabodhinyaḥ
Vocativetattvabodhini tattvabodhinyau tattvabodhinyaḥ
Accusativetattvabodhinīm tattvabodhinyau tattvabodhinīḥ
Instrumentaltattvabodhinyā tattvabodhinībhyām tattvabodhinībhiḥ
Dativetattvabodhinyai tattvabodhinībhyām tattvabodhinībhyaḥ
Ablativetattvabodhinyāḥ tattvabodhinībhyām tattvabodhinībhyaḥ
Genitivetattvabodhinyāḥ tattvabodhinyoḥ tattvabodhinīnām
Locativetattvabodhinyām tattvabodhinyoḥ tattvabodhinīṣu

Compound tattvabodhini - tattvabodhinī -

Adverb -tattvabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria