Declension table of tattvārthasūtra

Deva

NeuterSingularDualPlural
Nominativetattvārthasūtram tattvārthasūtre tattvārthasūtrāṇi
Vocativetattvārthasūtra tattvārthasūtre tattvārthasūtrāṇi
Accusativetattvārthasūtram tattvārthasūtre tattvārthasūtrāṇi
Instrumentaltattvārthasūtreṇa tattvārthasūtrābhyām tattvārthasūtraiḥ
Dativetattvārthasūtrāya tattvārthasūtrābhyām tattvārthasūtrebhyaḥ
Ablativetattvārthasūtrāt tattvārthasūtrābhyām tattvārthasūtrebhyaḥ
Genitivetattvārthasūtrasya tattvārthasūtrayoḥ tattvārthasūtrāṇām
Locativetattvārthasūtre tattvārthasūtrayoḥ tattvārthasūtreṣu

Compound tattvārthasūtra -

Adverb -tattvārthasūtram -tattvārthasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria