Declension table of tattvārthādhigamasūtra

Deva

NeuterSingularDualPlural
Nominativetattvārthādhigamasūtram tattvārthādhigamasūtre tattvārthādhigamasūtrāṇi
Vocativetattvārthādhigamasūtra tattvārthādhigamasūtre tattvārthādhigamasūtrāṇi
Accusativetattvārthādhigamasūtram tattvārthādhigamasūtre tattvārthādhigamasūtrāṇi
Instrumentaltattvārthādhigamasūtreṇa tattvārthādhigamasūtrābhyām tattvārthādhigamasūtraiḥ
Dativetattvārthādhigamasūtrāya tattvārthādhigamasūtrābhyām tattvārthādhigamasūtrebhyaḥ
Ablativetattvārthādhigamasūtrāt tattvārthādhigamasūtrābhyām tattvārthādhigamasūtrebhyaḥ
Genitivetattvārthādhigamasūtrasya tattvārthādhigamasūtrayoḥ tattvārthādhigamasūtrāṇām
Locativetattvārthādhigamasūtre tattvārthādhigamasūtrayoḥ tattvārthādhigamasūtreṣu

Compound tattvārthādhigamasūtra -

Adverb -tattvārthādhigamasūtram -tattvārthādhigamasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria