Declension table of tattvārthādhigama

Deva

MasculineSingularDualPlural
Nominativetattvārthādhigamaḥ tattvārthādhigamau tattvārthādhigamāḥ
Vocativetattvārthādhigama tattvārthādhigamau tattvārthādhigamāḥ
Accusativetattvārthādhigamam tattvārthādhigamau tattvārthādhigamān
Instrumentaltattvārthādhigamena tattvārthādhigamābhyām tattvārthādhigamaiḥ tattvārthādhigamebhiḥ
Dativetattvārthādhigamāya tattvārthādhigamābhyām tattvārthādhigamebhyaḥ
Ablativetattvārthādhigamāt tattvārthādhigamābhyām tattvārthādhigamebhyaḥ
Genitivetattvārthādhigamasya tattvārthādhigamayoḥ tattvārthādhigamānām
Locativetattvārthādhigame tattvārthādhigamayoḥ tattvārthādhigameṣu

Compound tattvārthādhigama -

Adverb -tattvārthādhigamam -tattvārthādhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria