Declension table of tattvānyatva

Deva

NeuterSingularDualPlural
Nominativetattvānyatvam tattvānyatve tattvānyatvāni
Vocativetattvānyatva tattvānyatve tattvānyatvāni
Accusativetattvānyatvam tattvānyatve tattvānyatvāni
Instrumentaltattvānyatvena tattvānyatvābhyām tattvānyatvaiḥ
Dativetattvānyatvāya tattvānyatvābhyām tattvānyatvebhyaḥ
Ablativetattvānyatvāt tattvānyatvābhyām tattvānyatvebhyaḥ
Genitivetattvānyatvasya tattvānyatvayoḥ tattvānyatvānām
Locativetattvānyatve tattvānyatvayoḥ tattvānyatveṣu

Compound tattvānyatva -

Adverb -tattvānyatvam -tattvānyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria