Declension table of tattvābhiniveśa

Deva

MasculineSingularDualPlural
Nominativetattvābhiniveśaḥ tattvābhiniveśau tattvābhiniveśāḥ
Vocativetattvābhiniveśa tattvābhiniveśau tattvābhiniveśāḥ
Accusativetattvābhiniveśam tattvābhiniveśau tattvābhiniveśān
Instrumentaltattvābhiniveśena tattvābhiniveśābhyām tattvābhiniveśaiḥ tattvābhiniveśebhiḥ
Dativetattvābhiniveśāya tattvābhiniveśābhyām tattvābhiniveśebhyaḥ
Ablativetattvābhiniveśāt tattvābhiniveśābhyām tattvābhiniveśebhyaḥ
Genitivetattvābhiniveśasya tattvābhiniveśayoḥ tattvābhiniveśānām
Locativetattvābhiniveśe tattvābhiniveśayoḥ tattvābhiniveśeṣu

Compound tattvābhiniveśa -

Adverb -tattvābhiniveśam -tattvābhiniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria