Declension table of tattvaṭīkā

Deva

FeminineSingularDualPlural
Nominativetattvaṭīkā tattvaṭīke tattvaṭīkāḥ
Vocativetattvaṭīke tattvaṭīke tattvaṭīkāḥ
Accusativetattvaṭīkām tattvaṭīke tattvaṭīkāḥ
Instrumentaltattvaṭīkayā tattvaṭīkābhyām tattvaṭīkābhiḥ
Dativetattvaṭīkāyai tattvaṭīkābhyām tattvaṭīkābhyaḥ
Ablativetattvaṭīkāyāḥ tattvaṭīkābhyām tattvaṭīkābhyaḥ
Genitivetattvaṭīkāyāḥ tattvaṭīkayoḥ tattvaṭīkānām
Locativetattvaṭīkāyām tattvaṭīkayoḥ tattvaṭīkāsu

Adverb -tattvaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria